B 356-6 Sūryapakṣaśaraṇakaraṇa

Manuscript culture infobox

Filmed in: B 356/6
Title: Sūryapakṣaśaraṇakaraṇa
Dimensions: 22.8 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2758
Remarks: 21 folios?

Reel No. B 356/6

Inventory No. 72862

Title Khacarāgama

Remarks a.k.a. Sūryapakṣasaraṇakaraṇa and Kheṭāgama

Author Viṣṇu Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.8 x 10.0 cm

Binding Hole

Folios 21

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2758

Manuscript Features

On the exposure 2, an example which is dated saṃ 1686 and related to the Jyotoṣa appears.

Excerpts

Beginning

|| śrīḥ ||

śrīmahāgaṇapataye namaḥ ||

bighnāṭavīṃ vighaṭayan vividhepsitārthān
saṃpūrayan sakalamaṅgalanāyako yaḥ ||
devo gajānana iti prathitas trilokyāṃ
kalyāṇam eva śatataṃ prakaṭī karotu || 1 ||

nāmnā ca dhāmnā mahitau mahimnā
dvau sūryatulyau mihiras tad ekaḥ ||
śrībhāskaronyaḥ prathitas tu tāvad
vayaṃ tu tatpādarajo bhajāmaḥ || 2 ||

yatpādasaṃśīlanalabdhabodhā
yan mādṛśā-apyati mandabodhāḥ ||
ācāryavaryotkaṭakoṭibodhā
jātāś ca te ʼsmad guravo jayaṃti || 3 || (fol. 1v1–5)

End

gato vātha gamyas tad ekāṃtaraṃ syād
haras tv anyathātve ku1yuktena nāḍyaḥ
abhīṣṭā hṛtā syuḥ sphuṭāḥ pātamadhyaṃ
gatais paṃcatābhir muhuḥ pūrvakālāt || 10 ||

dvighnaiḥ śarāṃśaiḥ svaśivāṃśahīnais
tāḥ spaṣṭanāḍyo vihṛtāḥ sthitiḥ syāt
prākpātamadhyā parato pi pātā-
bhāve pi mānaikyadalād yad ālpam || 11 ||

krāṃtyaṃtaraṃ syāt tu tadaiva madhyaṃ
tāvat sthi[[ti]]s tatra na maṅgalāni ||
kūryād yadātrālpam api pradattaṃ
hutaṃ ca tatkoṭiguṇottaraṃ syāt || 12 || (fol. 20v4–21r1)

Colophon

śrīsūryapakṣaśaraṇe karaṇeti sujña
daivajñacittaharaṇe bhinavaprakāre ||
daivajñaviṣṇuracite khacarāgame smi[n]
pātasphuṭaprakaraṇaṃ paripūrṇam āsīt || 13 || ❁ ||

śāko nakhāgnīṣu bhuvaḥ1530 samaughaḥ
sūryā12hato sau gatamāsahīnaḥ
dināni di10ghni(!)samā samānā
nāḍyo dvi2nighnais tithibhir vihīnāḥ || 1 ||

varṣāṅghriṇā4 dviguṇitena niragrakeṇa
yuktāś ca śodhya sahitā dvigaṇo bhavet saḥ
nāḍīdalānvitayama2ghnadinādriśeṣe
veda4cyute bhavati bhāskarapūrvavāraḥ || 2 ||

vyagra dvinighnābdakurāma31bhāgaḥ
śeṣa11ghnavarṣo gaganāgni[[30]]naṣṭaḥ
śuddho jinebhyo24 vigatartuyukto
dvisaṃguṇaḥ śodhyaghaṭī mitiḥ syāt || 3 ||

vyastaṃ kṣaṇaikyāṃtaram atra vāre
kṣepeṣu śuddhādyugaṇottha kheṭāḥ ||
tato khilaṃ pūrvavad eva kāryaṃ
kharāmatithyūna1530lpakaśakālpakāle || 4 ||

iti śṛīsakalagaṇakasārvabhaumaśrīmadviṣṇudaivajñaviracitaṃ sūryapakṣaaśaraṇaṃ karaṇaṃ samāptim agamat || ❁ || ❁ || ❁ || śrīḥ ||

bhād yo yuga4ghnaṃ nava9hṛt bham indur
bhāṃte tataḥ sve samaye pracālyaḥ ||
bhaiṣyeta nāḍyaikya[[hṛ]]tā khakhābhra48000
nāgā(da)yaś caṃdragatiḥ sphuṭā sā || 1 keśavadaivajñānām idaṃ padyaṃ | (fol. 21r1–21v5)

Microfilm Details

Reel No. B 356/6

Date of Filming 10-10-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 19-06-2009