B 356-6 Sūryapakṣaśaraṇakaraṇa
Manuscript culture infobox
Filmed in: B 356/6
Title: Sūryapakṣaśaraṇakaraṇa
Dimensions: 22.8 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2758
Remarks: 21 folios?
Reel No. B 356/6
Inventory No. 72862
Title Khacarāgama
Remarks a.k.a. Sūryapakṣasaraṇakaraṇa and Kheṭāgama
Author Viṣṇu Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.8 x 10.0 cm
Binding Hole
Folios 21
Lines per Folio 9
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2758
Manuscript Features
On the exposure 2, an example which is dated saṃ 1686 and related to the Jyotoṣa appears.
Excerpts
Beginning
|| śrīḥ ||
śrīmahāgaṇapataye namaḥ ||
bighnāṭavīṃ vighaṭayan vividhepsitārthān
saṃpūrayan sakalamaṅgalanāyako yaḥ ||
devo gajānana iti prathitas trilokyāṃ
kalyāṇam eva śatataṃ prakaṭī karotu || 1 ||
nāmnā ca dhāmnā mahitau mahimnā
dvau sūryatulyau mihiras tad ekaḥ ||
śrībhāskaronyaḥ prathitas tu tāvad
vayaṃ tu tatpādarajo bhajāmaḥ || 2 ||
yatpādasaṃśīlanalabdhabodhā
yan mādṛśā-apyati mandabodhāḥ ||
ācāryavaryotkaṭakoṭibodhā
jātāś ca te ʼsmad guravo jayaṃti || 3 || (fol. 1v1–5)
End
gato vātha gamyas tad ekāṃtaraṃ syād
haras tv anyathātve ku1yuktena nāḍyaḥ
abhīṣṭā hṛtā syuḥ sphuṭāḥ pātamadhyaṃ
gatais paṃcatābhir muhuḥ pūrvakālāt || 10 ||
dvighnaiḥ śarāṃśaiḥ svaśivāṃśahīnais
tāḥ spaṣṭanāḍyo vihṛtāḥ sthitiḥ syāt
prākpātamadhyā parato pi pātā-
bhāve pi mānaikyadalād yad ālpam || 11 ||
krāṃtyaṃtaraṃ syāt tu tadaiva madhyaṃ
tāvat sthi[[ti]]s tatra na maṅgalāni ||
kūryād yadātrālpam api pradattaṃ
hutaṃ ca tatkoṭiguṇottaraṃ syāt || 12 || (fol. 20v4–21r1)
Colophon
śrīsūryapakṣaśaraṇe karaṇeti sujña
daivajñacittaharaṇe bhinavaprakāre ||
daivajñaviṣṇuracite khacarāgame smi[n]
pātasphuṭaprakaraṇaṃ paripūrṇam āsīt || 13 || ❁ ||
śāko nakhāgnīṣu bhuvaḥ1530 samaughaḥ
sūryā12hato sau gatamāsahīnaḥ
dināni di10ghni(!)samā samānā
nāḍyo dvi2nighnais tithibhir vihīnāḥ || 1 ||
varṣāṅghriṇā4 dviguṇitena niragrakeṇa
yuktāś ca śodhya sahitā dvigaṇo bhavet saḥ
nāḍīdalānvitayama2ghnadinādriśeṣe
veda4cyute bhavati bhāskarapūrvavāraḥ || 2 ||
vyagra dvinighnābdakurāma31bhāgaḥ
śeṣa11ghnavarṣo gaganāgni[[30]]naṣṭaḥ
śuddho jinebhyo24 vigatartuyukto
dvisaṃguṇaḥ śodhyaghaṭī mitiḥ syāt || 3 ||
vyastaṃ kṣaṇaikyāṃtaram atra vāre
kṣepeṣu śuddhādyugaṇottha kheṭāḥ ||
tato khilaṃ pūrvavad eva kāryaṃ
kharāmatithyūna1530lpakaśakālpakāle || 4 ||
iti śṛīsakalagaṇakasārvabhaumaśrīmadviṣṇudaivajñaviracitaṃ sūryapakṣaaśaraṇaṃ karaṇaṃ samāptim agamat || ❁ || ❁ || ❁ || śrīḥ ||
bhād yo yuga4ghnaṃ nava9hṛt bham indur
bhāṃte tataḥ sve samaye pracālyaḥ ||
bhaiṣyeta nāḍyaikya[[hṛ]]tā khakhābhra48000
nāgā(da)yaś caṃdragatiḥ sphuṭā sā || 1 keśavadaivajñānām idaṃ padyaṃ | (fol. 21r1–21v5)
Microfilm Details
Reel No. B 356/6
Date of Filming 10-10-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 19-06-2009